The Çatapatha-Brâhmaṇa in the Mâdhyandina-Çâkhâ: With Extracts Made from the Commentaries of Sâyaṇa, Harisvâmin and Dvivedaganga

前表紙
Albrecht Weber
Ferd. Dümmler, 1849 - 1185 ページ
 

ページのサンプル

多く使われている語句

१० ११ १२ १३ १४ १५ १६ १७ १८ २० २१ २२ २३ २४ २५ २६ २७ अथ अस्य इति इदं इन्द्रो एता एते एतेन एव एवं करोति किं कुर्यात् क्रियते गायत्री गृह्णाति जुहोति तं तत ततो तत्र तथा न तथो तदा तस्मा तस्मादाह तस्य ता तां तानि ति तु ते तेन तो दक्षिणा दधाति दे देव देवता देवा देवाः देवानां देवेभ्यो नः नाम नि निर्वपति नो पञ्च पशवो पा पुरा पुरोडाशो प्र प्रजा प्रजापतिः प्रति प्रा प्राणो ब्रह्म ब्राह्मणम् भवति भवन्ति मा मात्रा मे यं यः यजति यजते यज्ञ यज्ञं यज्ञः यज्ञस्य यज्ञो यति यत्र यथा यदा यदि या ये यो वा एष वाचं वि विधते वीर्य वे वेति वो सं संवत्सरः सर्व सविता सह सा सो सोमो स्यात् स्वाहेति ह वा ह वै हि होता

書誌情報